C 6-8(8) Sāradāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/8
Title: Sāradāstotra
Dimensions: 30 x 5.4 cm x 84 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 293
Acc No.: Kesar 71
Remarks:


Reel No. C 6-8 Inventory No. 10186

Title Śāradāstotra

Remarks This stotra is assigned to the Vidyāpurāṇa.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Complete and undamaged

Size 30 x 5.4 cm

Binding Hole One in centre-left

Folios 5

Lines per Folio 5

Foliation Numerals in the right and character in the left margin of the verso side

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9-71

Used for edition no/yes

Manuscript Features

The first exposure is left blank.

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

śāṇḍilya uvāca ||

vāgīśvarī (!)mahādevī(!) sarvvabhūtanamaskṛte |

aprameyanirākāre sarvveśā(!) jagatsundarī ||

hṛtpadmāsanam ārāṭe saṃsārabhayanāsanī(!) |

bhuvanatrayagāyatrī svahṛtpātālavaiṣṇavī ||

cintāmaṇiḥ mahīmadhye ūrddhe ca kulabrāhmaṇī |

meruśṛṅgaṇtamadhyasthe bindumalayamandire ||

kailāse tu mahādevī kṣīrodakasarasvatī |

devān munin(!)ṛṣīnāñ(!)ca nāgagandharvakinnarā ||

siddavidyādharā yakṣādaityādānavarakṣasā |

aṇḍajā svedasambhūtetiryakjātimanuṣyayo ||

sarvvabhūtaparitrāṇā himavatsāradī(!) namaḥ | (fol.v1-1-5)

End

tvatprasādād yasthā (!)sarvvaṃ tat sarvvadī (!) bhavet |

sūdro vā yadi cāṇḍālaḥ śuna(!)caiva suyā(!) kathā ||

ekavāraṃ hi paśyanti bhūpa tvāṃ(!) jāyate dvija |

madhumatī ca śāṇḍilyaṃ ye paśyanti sureśvari ||

te narā(!) svargam āpnoti(!) yāvad indracaturddaśaṃ |

āyuṛ ārogyam aiśvaryaṃ dharmārthakāmamokṣayo(!) ||

teṣā(!) ptāpnoti (fol.5v1-3)

=== Colophon ===

iti vidyāpurāṇe sāṇḍilya(!)munikṛtisāradāstotrḥ(!) samāptaḥ(!) || ○ ||

(fol.5v3)

Microfilm Details

Reel No. C 6/8

Date of Filming 14-11-1975

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 26-09-2003

Bibliography